B 350-2 Sārāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 350/2
Title: Sārāvalī
Dimensions: 36.5 x 9 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1200
Remarks:
Reel No. B 350-2 Inventory No. 63044
Title Sārāvalī
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 160a, no. 5684
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.5 x 9.2 cm
Folios 111
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1200
Manuscript Features
incomplete, available fols. 2r–112v and damages in the right-hand margin of the fols.
43–52
Excerpts
Beginning
vādaiva vimarṣaṇaparyyāyaḥ khalvayaṃ śabdaḥ || ❖ ||
arthārjjane sahāyaḥ
puruṣaṇām āpadārṇave potaḥ |
yātrā samaye mantrī
jātakam apahāya nāstyaparaḥ || 1 ||
|| (2) sārāvalyāṃ horācintāḥ || ||
tamasā vṛrtte (!) samantāj
jalabhūtaṃ bhūtale tataḥ kasmāt |
udillato bhagavān bhānuḥ
prakāsayet svaprabhāvena (!) || 1 ||
visṛjaj jadā(3)t samagraṃ
graharkṣasaṃghātakalpitāvayavaḥ |
gṛhadaśabhedaiś citraḥ
kālāźḥ saṃprasthitas tasmāt || 2 || (fol. 2r1–3)
End
brūyātkrameṇa matimā(7)n
dvādaśabhāgātmake bhavane |
brūyād eva kampa gṛha-
navāṃśakai (!) lagnagai (!) dvimūrttisthaiḥ || 36 ||
anyāṃśair yo yogair
api jāyante bahuvidhā satvāḥ |
svaprabhṛtīnāṃ prabhave(8)d
yāvanto dvādaśāṃśakā (!) lagne || 37 ||
tāvanti vadet prājñaḥ
saṃstrīsaṃjñānya yatyāni || 38 ||
lagnā (!) jīvo ʼthavā sauraś candro vāpi sthitir (!) bhavet |
kūrmmādīnāṃ sthitā- (fol. 112v6–8)
Colophon
|| sārāvalyāṃna naṣṭajātakadhyāyo (!) daśavarggaṇa (!) cintādhyāyaḥ || (fol. 109v2)
Microfilm Details
Reel No. B 350/2
Date of Filming 04-10-1972
Exposures 116
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 95v–96r, 111v–112r
Catalogued by MS
Date 10-05-2007
Bibliography