B 350-2 Sārāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 350/2
Title: Sārāvalī
Dimensions: 36.5 x 9 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1200
Remarks:


Reel No. B 350-2 Inventory No. 63044

Title Sārāvalī

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 160a, no. 5684

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 9.2 cm

Folios 111

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1200

Manuscript Features

incomplete, available fols. 2r–112v and damages in the right-hand margin of the fols.

43–52

Excerpts

Beginning

vādaiva vimarṣaṇaparyyāyaḥ khalvayaṃ śabdaḥ || ❖ ||

arthārjjane sahāyaḥ

puruṣaṇām āpadārṇave potaḥ |

yātrā samaye mantrī

jātakam apahāya nāstyaparaḥ || 1 ||

|| (2) sārāvalyāṃ horācintāḥ || ||

tamasā vṛrtte (!) samantāj

jalabhūtaṃ bhūtale tataḥ kasmāt |

udillato bhagavān bhānuḥ

prakāsayet svaprabhāvena (!) || 1 ||

visṛjaj jadā(3)t samagraṃ

graharkṣasaṃghātakalpitāvayavaḥ |

gṛhadaśabhedaiś citraḥ

kālāźḥ saṃprasthitas tasmāt || 2 || (fol. 2r1–3)

End

brūyātkrameṇa matimā(7)n

dvādaśabhāgātmake bhavane |

brūyād eva kampa gṛha-

navāṃśakai (!) lagnagai (!) dvimūrttisthaiḥ || 36 ||

anyāṃśair yo yogair

api jāyante bahuvidhā satvāḥ |

svaprabhṛtīnāṃ prabhave(8)d

yāvanto dvādaśāṃśakā (!) lagne || 37 ||

tāvanti vadet prājñaḥ

saṃstrīsaṃjñānya yatyāni || 38 ||

lagnā (!) jīvo ʼthavā sauraś candro vāpi sthitir (!) bhavet |

kūrmmādīnāṃ sthitā- (fol. 112v6–8)

Colophon

|| sārāvalyāṃna naṣṭajātakadhyāyo (!) daśavarggaṇa (!) cintādhyāyaḥ || (fol. 109v2)

Microfilm Details

Reel No. B 350/2

Date of Filming 04-10-1972

Exposures 116

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 95v–96r, 111v–112r

Catalogued by MS

Date 10-05-2007

Bibliography